SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८८ हैमलघुप्रक्रियाव्याकरणे ॥ २॥ अपः १।४।८८ अपः स्वरस्य शेषे घुटि दीर्घः स्यात् । आपः । शसि। अपः। शेष घुट् प्रत्यय सागस है।य त्यारे अप् शहना अनु દીર્ધ ઉચ્ચારણ કરવું એટલે મને બદલે ના થાય. प्र महु.-अप्+अस्=आप'अस आपः-५ी . प्र. वि. तथा वि. द्विप -सु+अप्-स्वप्+औ स्वापौ - सा२। પાણીવાળા બે કૂવા અથવા સારા પાણીવાળા બે ફવાઓને. એકલે અન્ શબ્દ હમેશા બહુવચનમાં જ વપરાય છે. તેથી તેને એકવચન વાળો પ્રયોગ ઉદાહરણરૂપે ન લઈ શકાય. ॥३॥ अपाऽदभे २।१।४ भादौ स्यादौ परे अपोऽद् स्यात् । अद्भिः। अद्भ्यः २ । अपाम् । अप्सु । एवं स्वाप् । स्वापौ । स्वद्भ्याम् । ककुभशब्दस्तुण्डिभूशब्दवत् । इदमशब्दस्य " अयमिय पुस्त्रियाः सौ" इयम् । इमे । इमाः । इमाम् । इमे इमाः । " टौस्यनः" । अनया। "अनक" । आभ्याम् । आभिः । अस्यै । अस्याः २ । अनयोः २ । आसाम् अस्याम् । आसु । रेफान्तश्चतुरशब्दः । नित्यं बहुवचनान्तः
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy