SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः - पु. द्वि. हु - श्वन्+श्+व+न्+अस्= (श्+उ+न्) शुन्+अस्=शुनः - सुतरामाने. द्वि. हु - युवन् + अस् = ( यु+उ+न् ) युन् + अस् = यूनः ચુવાનાને नारी. - मघवन् + ई = (मघ+ उ + न्) मघेान् + ई = मघेानी - चंद्राणी. इन्द्रोने. १५९ द्वि. मडु - मघवन् +अस् = (मघ + उ = न् ) मघेान् + अस्=मघेानः भार्ग. - ॥ २७ ॥ पथिन् - मथिन् - ऋभुक्षः सौ १/४/७६ पथ्यादीनां नान्तानामन्तस्य सौ परे आः स्यात् । इति नकारस्य आत्वे— प्रथमाना येऽवयननो स् ( सि ) सागतां नारांत पथिन्, मथिन् तथा ऋभुक्षिन-मे त्राणे शब्हाना सत्य न भरना आ એલાય છે. સમેાધનના એકવચનમાં અને પ્રથમાના એકવચનમાં – બંનેમાં ત્તિ લાગે છે તેથી તે બન્ને એકવચનાને અહીં સમજવાના છે. प्र. थे -पथिन्+स् = पभि + आ + सु = पथा+आ+स-पन्थाः वैये।. प्र. Â.-मभिन् + स्=मभि+आ + स्=मथा+आ+स्-मन्थाः
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy