SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५८ नाभ हैम लघु प्रक्रियाव्याकरणे पूषन+स् - पूषान् + स्= पूषा- ईन्द्र. अर्यमन्+स्=अर्य मान्+ स्=अर्यमा - सूर्य . शत्रु+हः=शत्रुघ्नः શત્રુને મારનારા-રામના એક ભાઇનુ - દીર્ઘ ન થાય— पूषन् + औ = पूषणौ - जे न्द्रो अथवा मे इन्द्रोने. अर्यमन + औ = अर्यमणौ मे सूर्यो अथवा मे सूर्याने. - ॥ २६ ॥ श्वन्-युवन्- मघाना ङी - स्याद्यघुट्स्वरे व उः २|१|१०६ उतरी. ङयां स्याद्यघुट्स्वरे च श्वनादीनां व उः स्यात् । | श्वानौ । श्वानः । हे श्वन् । शुनः । शुना । युवा । युवानौ । हे युवन् । यूनः । मघवा । मघवानौ । मघोनः । हे मघवन् । मघवत्शब्दस्तु मत्त्वन्तः । मघवान् । नारीलतिनो सून्य ङी (ई ) प्रत्यय લાગ્યા હાય ત્યારે અને પ્રત્યયેા સિવાયના આંદમાં સ્વરવાળા સ્યાદિ प्रत्ययो साज्या होय त्यारे श्वन्, युवन् ने मघवन् ना व ના ૩ થાય છે. છુટ્ " नारी - श्वन् + श् + व + न् + ई = (शू+उ+न+ई) = शुनी -
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy