SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२७ स्वरान्त-नपु. ॥ ३ ॥ नपुंसकस्य शिः १।४।५५ नपुंसकस्य जसूशसोः शिः स्यात् । स च घुट्रसंज्ञकः, शेषघुट्स ज्ञकश्च । शकारो विशेषार्थः । નપુંસકલિંગી નામને લાગેલા પ્રથમ અને દ્વિતીયાના महुपयनन। अस् (जस् तथा शस् ) प्रत्ययने पहले इ (शि) थाय छे. प्र. म. कुल+अस्-कुल+इ=कुलानि-पुणे. दि. म. कुल+अस्-कुल+इ-कुलानि-नाने. ॥४॥ स्वराच्छौ १।४।६५ शौ परे स्वरान्तानपुंसकात् नोऽन्तः स्यात् । નપુંસકલિંગી અને છેડે સ્વરવાળા નામને જ્યારે પ્રથમાના तथा द्वितीयाना मायनने। इ (शि) प्रत्यय सागस लेय त्यारे ते नामने छ न् मेर।. शि प्रत्यय भाट १/४/५५ सी. प्र. म. कुल+असू-कुल+इ=कुल+न+इ=कुलानि - पुणे तथा डे पुणे!! द्वि. ५. कुल+असू = कुल + इ = कुल + न् + इ = कुलानि जाने.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy