SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२६ लघुप्रक्रियाव्याकरणे अथ स्वरान्ता नपुंसकलिङ्गाः तत्र अकारान्त नपुंसकलिङ्गः कुलशब्द: ॥ १ ॥ अतः स्याम् १।४।५७ अकारान्तस्य नपुंसकस्य स्व-स्यमारम् । स्यात् । कुलम् । ૐ કારાંત નપુ ંસકલિંગી નામને લાગેલા પ્રથમા એકવચન सू (सि) ने पहले अम् मोसो तथा द्वितीया मेश्वथन अम ને બદલે પણ ત્રમ્ ખેલવાના છે. द्वि. थे. कुल+अम्=कुल+अम्=कुलम्-डुणाने. ॥ २ ॥ औरीः १|४|५६ नपुंसकस्य स्व: औ: ईः स्यात् । कुले । નપુસકલ’ગીનામાને લાગેલા પ્રથમા તથા દ્વિતીયાના દ્વિવચનના ભૌ પ્રત્યયને ખદલે ' પ્રત્યય થાય છે. प्र. द्वि. - कुल + औ = कुल + ई = कुले - मेणे. द्वि. द्वि - कुल + औ = कुल + ई - कुले - मेणाने.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy