SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११६ हैमलघुप्रक्रियाव्याकरणे अथ स्वरान्ताः स्त्रीलिङ्गाः॥ तत्र आकारान्तः स्त्रीलिङ्गो गङ्गाशब्दः॥ १ ॥ दीर्घडयाब्व्यञ्जनात्सेः १।४।४५ दीर्घङयावन्ताभ्यां व्यञ्जनाच्च परस्य सेल्क् स्यात् । गङ्गा । २ नामने छ ही ई (डी) भावे य तथा रे नाम छे दी आप् (आ) मावा य ते नामने लागेल प्रथमा सवयन सि (स् ) नु यार ४२३:-तेनी ५ કરી દે. તથા જે નામને છેડે વ્યંજન આવેલો હોય તે नामने elnel प्रथमा मेयन सि-(स् ) नु स्या२५ न કરવું એટલે કે તેને લેપ કરી દે गङ्गा-सि सोपे गङ्गा गङ्ग+आ गङ्गा+स-गङ्गा-नहानु नाम. ही ङी-नद+ङी=नदी+स्-नदी-नही. ही आप-माल+आ माला+स-माला-माणा. ... ॥२॥ औता १।४।२० आवन्तस्य औता सह एत् स्यात् । गङ्गे । गङ्गाः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy