SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्र. द्वि. द्वि. द्वि. स्वरान्त-पु. - गो+औ-गौं+औ=गावौ मे गाय अथवा અળદ તથા બે ગાયાને અથવા બે બળદોને. ११५ ॥ ६७ ॥ आ अम्शसोता १।४/७५ 44 "" अम्शसारता सह ओत आः स्यात् । गाम् । गावौ । गाः । गवा | गोभ्याम् । “ एदाद्भ्यां सिसा रः इति रत्वे गाः २ । गवाम् । गोषु । एवं सुद्योप्रभृतयः । औकारान्ता ग्लौशब्दः । ग्tः । ग्लाat | हे ग्लौः । ग्लोभ्याम् । एवं सुनौ प्रभृतयः । છેડે લોકાર હાય અને દ્વિતીયાના એકવચનના અક્ तथा महुवयनन! अस् ( शम् ) प्रत्यय बागेते। होय तो छेडाने। ઓકાર અને અમૂ ના લકાર મળીને આ થાય છે તથા છેડાના ओ ४२ मने अस् નાત્ર કાર એ બન્ને મળીને પણ थाय छे. द्वि. मे - गो + अम् = गाम्- गायने अथवा मजहने. द्वि. म. - गो + अस्= गाः- गायीने अथवा जनहोने. ङसि ते ओ-गो + असि = गो + = गोः - गायथी. हस्-अते-ओ-गो+अस् - गो + र = गोः - गायनु. ॥ इति महोपाध्याय श्री कोर्तिविजयगणि शिष्योपाध्याय श्री विनयविजयगणिविरचितायां मलघुप्रक्रियायाम् स्वरान्तः पुल्लिङ्गः समाप्तः ॥
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy