SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ नामरूपप्रकरणम् २ ce ८४ य-स्वरे पादः पदऽणि-क्य-घुटि २।१।१०२ वैयाघ्रपद्यः । द्विपदःपश्य ८५ उदच उदीच् २।१।१०३ उदीच्यः । उदीचः पश्य ८६ अच् च प्राग दीर्घश्च २।१।१०४ प्राच्यः । प्रतीच्यः प्राची। प्रतीची ८७ क्वस् उष् मतौ च २।१।१०५ विदुष्यः । विदुषा । _ विदुष्मान ८८ श्वन्-युवन्-मघोनो ङी-स्याद्यघुट-स्वरे व उ: २।१।१०६ शुनी । मघोनी । शुनः । यूनः ८९ लुगाऽऽतो ऽनाऽऽपः २.१।१०७ विश्वपः । विश्पा ९० अनोऽस्य २।१।१०८ राज्ञः ९१ ई-ङौ वा २।१।१०९ दाम्नी, दामनी । राज्ञि, राजनि ९२ न वमन्त-संयोगात् २।१।१११ पर्वणा । आत्मनः । कर्मणी ९३ हनो ह्रो घ्नः २।१।११२ ध्नन्ति । ९४ लुगस्याऽदेत्यपदे २।१।११३ नमन्ति । वन्दे ९५ डित्यन्त्य-स्वरादेः २।१।११४ सर्वस्यै ९६ अ-वर्णादश्नोऽन्तो वाऽतुरी-योः २।१।११५ यान्ती, याती। विशन्ती, ती ९७ श्य-शवः २।१।११६ नृत्यन्ती । गच्छन्ती । चोरयन्ती ९८ दिव औः सौ २१११११७ द्यौः ९९ उः पदान्तेऽनूत् २।१।११८ धुभ्याम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy