________________
७२
नामरूपप्रकरणम् २ ६८ मुह-द्रुह-स्नुह-स्निहो वा २।१।८४ मोग्धा, मोढा ६९ नहाऽऽहो ध-तौ २।११८५ नद्धा । आत्थ ७० च-जः क-गम् २।१।८६ मुक्तः । त्यक्तः । वाक्षु ७१ यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वश्व-परिव्राज:
शः षः २।१।८७ यष्टुम् । स्रष्टुम् । मार्टि ७२ संयोगस्यादौ स्को लुक् २।१।८८ भ्रष्टुम् । चष्टुम् । ७३ पदस्य २।१।८९ गच्छन् ७४ रात् सः २।११९० अमार्ट ७५ नाम्नो नोऽनहः २।११९१ राजा । राजभ्याम् ७६ नाऽऽमन्व्ये २।११९२ राजन् ७७ क्लीबे वा २।१।९३ दाम, दामन् ७८ मा-ऽवर्णा-ऽन्तोपान्ता-ऽपश्चम-वर्गान्मतो
मों वः २।११९४ वृक्षवान् । मरुत्वान् ७९ उदन्वान् अन्धौ (नाम्नि) च २।११९७ ८० राजन्वान् मुराज्ञि २।१।९८ राजन्वान् देशः ८१ नोादिभ्यः २।१।९९ ऊर्मिमान् । यवमान् । ककुमान्
८२ मास-निशा-ऽऽसनस्य शसादौ लुग बा २।१।१००
मासः, मासान् । निशः, निशाः। आसानि, आसनानि ८३ दन्त-पाद-नासिका-हृदया-ऽसक् -यूषोदक-दोर___ यकृत्-शकृतो दत्-पद्-नस्-हृदसन्-यूषन्-उदन्
दोषन्-यकन्-शकन् वा २।१।१०१ दतः, दन्तान्