SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ નામરૂપ પ્રકરણ ૨ २११८९६३ ૭૩ પદને અંતે વ્યંજનને સયાગ હાય તાસ યાગના અન્ય व्यभननो सोय थाय छे. गच्छन्त् - गच्छन् । पदस्य २|१|८९ ७४ र् पछी स् તે જ લાપ થાય છે. मृज् + स् - अ - मर्ज् + स् - ४-७-७८ अमर्ज् - ४-३-४२ अमार्ज् - २ - १ - ८७ अमा- २ - १-७६ अने १-3-५१ अमार्ट्, अमाई अहि २-१-८८ लागशे नबि. रात् सः २।१।९० ७५ पहने ते रसा नामना न तो झोप थाय छे, राजा । राज्ञः पुरुषः राजपुरुषः । राजन् + भ्याम् = राजभ्याम् । नाम्नो नोऽनमः २।११९१ ७९ संभोधनमां नाभना न् नो सोय थतो नथी. हे राजन् ! | नाssमन्त्र्ये २।१।९२ ૭૭ નપુંસકમાં સંબેાધનમાં સ્ ને વિકલ્પે લાપ થાય છે. हे दाम दामन् ! क्लीबे वा २|१|९३ ૭૮ નામમાં ઉપાન્ત કે અન્તે ર્ કે અ વર્ણ હોય અથવા અંતે પાંચમા સિવાયના વર્ગના કાઇ વ્યંજન હોય, તે। મન્ ના म् ने व थाय छे. वृक्षाः सन्ति अस्मिन् वृक्षवान् । वृक्षो छे. मां (म) ते, वृक्षवान्-वृक्षवाणी । मरुत्वान् । मार्णा तो पान्तापञ्चमवर्गान् मतोर्मोवः २|१|१४ ७८ साधार ने संज्ञामां, मतु ५२ छतां उदक ना उदन्वान् थाय छे. साधार-उदन्वान् घटः मेघश्व । संज्ञा-उदन्वान् समुद्रः ऋषिः आश्रमश्च । उदन्वान् अन्धौ ( नाम्नि ) च २११९७
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy