SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नाभरू५ ५२९ २ २।११८४ स्नेक्ष्यति । स यारे धातुमा वेट छे मेरसे आवे सारे मोहिता । मोहिष्यति । ५. मुह-द्रुह-स्नुह-स्निहो वा २।११८४ ६८ नह् अने आह् पातुना ह ना ध् भने त् थाय छे. नद्धा आत्थ। नहा-ऽऽहो धं तौ २।११८५ ७० धुट ०४६ प्रत्यय ५२ छ तभ० ५४ने मत, छ सने ज मनु मे क् भने ग् थाय छे. मुक्तः। त्यक्तः वाथ् + सु १-१-२१ था वाथ् प६ मनशे, ५०ी च ना क् थरी वाक् + सु २-3-१५ था , वाक् + षु = वाक्षु । च-जः क-गम् २।१।८६ ७१ यज सृज मृज राज भ्राज भ्रस्ज वरच् परि-वाज मा ધાતુઓના ૬ અને કૂ ને તથા અંતવાળા ધાતુઓના ઝું ને ઇટ વ્યંજનાદિ પ્રત્યય પર છતાં અને પદાનતે શું થાય છે. माष्टिं । यज् + तुम् = यष्टुम् । यज् + त्वा = इष्ट्वा । स्रष्टुम् । भ्रस्ज् - भ्रष्टुम् । व्रष्टुम् । यज + तृ - यष्टा । स्पृश + त= स्पृष्टः भू.. । दृष्ट्वा । उपदेष्टा। पाते परिवाट प्र. 2. प. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिव्राजः शःष: २।११८७ ७२ सयुत व्यसननी पडे। अक्ष२ स् क् होय तो तेना ધુટ વ્યંજનાદિ પ્રત્યય પર છતાં અથવા પદાતે લેપ થાય છે. भ्रस्ज् + तुम् = भ्रष्टुम् । ज न ष थये। छे. वक्ष (क+ = १)+ते - चष् + ते = चष्टे । चक्ष + से- चष् + से २-१-१२ चक् + से-चक+षे = चक्षे । । संयोगस्याऽऽदौ स्को लुक् २।१।८८
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy