SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ શાર નામરૂપ પ્રકરણ ૨ १ स्त्रीलिंगमां त्रि अने चतुर ने। तिसृ भने चतसृ आहेश थाय छे. तिसृभिः । चतसृभिः । त्रि- चतुरस् तिसृ - चतसृ स्यादौ २।१।१ ૨ સ્વરાદિ પ્રત્યયેના પર છતાં તિવ્રુ અને વતજી ના ના र थाय छे. तिस्रः । चतस्रः । अ. द्वि, ५. व. ऋतो रः स्वरेऽनि २।१२ ૩ સ્વરાદિ પ્રત્યયે પર છતાં નવા ને વિકલ્પે નસ્ આદેશ थाय छे. जरसौ, जरे । जरसः जरा; जराया जरसू वा २।१।३ ૪ મૈં થી શરૂ થતા પ્રત્યયેા પર છતાં अप् તા अद् थाय छे प्र. स. आपः । द्वि. अपः । तृ. अद्भिः । २. ५. अद्द्भ्यः । १. अपाम् । स. अप्सु । अप् महुवन्यनभां वयराय छे. अपोऽद् भे २।१।४ ૫ વ્યંજનાદિ પ્રત્યયા પર છતાં ૐ શબ્દના અન્ય સ્વરને આ थाय छे. राः । राभ्याम् । रासु । आ रायो व्यञ्जने २।१५ हु व्यन्नाहि प्रत्ययो पर खतना आ थाय छे त्वाम् । माम् । छतां युष्मद् मने अस्मद् ना युवाभ्याम् । आवाभ्याम् । युष्मासु । अस्मासु । युष्मदस्मदोः २|१|६ आइ ने ओस् ५२ छतां सतना य् थाय छे. त्वया । मया । त्वयि । मयि । युवयोः २ । आवयोः २ । 1 टा - ङयोसि यः २ १७
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy