SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पं० .. नामरूप-प्रकरणम् ७२ वोशनसो नश्वाऽऽमन्त्र्ये सौ १।४।८० हे उशनन् । उशन । उशनः ७३ उतोऽनडुच्-चतुरो वः १।४।८१ हे अनड्वन् ७४ वाः शेषे १।४।८२ अनड्वान् । चत्वारः ७५ सख्युरितो ऽ शावैत् ११४८३ सखायौ । ७६ ऋदुशनस्-पुरुदंशो ऽ नेहसश्च से औः १२४१८४ उशना । पुरुदंशा । अनेहा । सखा ७७ नि दीर्घः १।४।८५ राजा । राजानौ । राजानः ७८ न्स-महतोः १।४।८६ पटीयान् । महान् ७९ इन्-हन्-पूषा-ऽयम्णः शि-स्योः १।४।८७ भावीनि। शशा । वृत्रहा । पूषा । अर्यमा ८० अपः १।४।८८ आपः ८१ अभ्वादेः अत्वसः सौ ११४९० नीतवान् । चन्द्रमाः ८२ क्रुशः तुनः तृच् पुंसि १।४।९१ क्रष्टा ८३ टादौ स्वरे वा १।४।९२ क्रोष्ट्रा , क्रोष्टुना ८४ स्त्रियाम् १।४।९३ क्रोष्ट्री इति सिद्ध-हेम-सारांश-संस्कृत-व्याकरणे प्रथमोऽध्यायः समाप्तः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy