SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ વ્યંજન સંધિ પ્રકરણ १।३।४३ सह् + ता-सद् + ता-सद् + धा-सद् + ढा = सोढा । मे प्रभारी सोदुम् , सोढव्यम् । वह-वोढा । वोदुम् । वोढव्यम् । सहि-बहेरोच्चाऽवर्णस्य १।३।४३ २५ उद् पछी स्था भने स्तम्भ न स् सोपाय छे. उत्थानम् । उत्तभ्नाति । उदः स्था-स्तम्भः सः १।३।४४ २६ तद् पछी स् [सि] ने स्व२ ५२ छता सा५ थाय छ, આ લેપ પાદ પૂર્તિ માટે છે. सम् + एषः-स+ एषः-सेष दाशरथी रामः। स ना रन १-3-२६ थी य य 1-3-२४ थी सोय याय तो સંધિ ન થાય અને પાદપૂતિ ન થાય. तदः से: स्वरे पादार्था १२३४५ ૨૭ પતર્ અને તદ્ થી પર આવેલા પ્રત્યયન વ્યંજન પર छता सो५ थाय छे. एष गच्छति । स पठति । एतदश्च व्यञ्जनेऽनग्-नसमासे १।३।४६ વ્યંજન પછી, પંચમ અને અન્તસ્થાને, સસ્પ-સરખો વણ પર છતાં વિક૯પે લેપ થાય છે. आदित्यो देवताऽस्य आदित्यः, आदित्य्यः ६-१-१५ व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा १॥३५७ ૨૯ વ્યંજનની પછી રહેલા ધુટ વ્યંજને સ્વ ધુટ વ્યંજન પર છતાં વિકલ્પ લેપ થાય છે. रुन्धि, रुन्द्धि । रुन्धः, रुन्द्धः । धुटो धुटि स्वे वा ११३।४४ ૨૮
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy