SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ ૭ ७।३।१०५ ४५७ ४० गो अन्तवाजा तत्पुरुषथी अ [अट् ] थाय छे. राशो गौः राजगवः राजगवी । पञ्चानां गवां समाहारः पञ्चगवम् । गोस्तत्पुरुषात् ७|३|१०५ ४१ राजन् भने सखि अन्तराण' तत्पुरुषथी अ [अट् ] थाय छे. देवानां राजा देवराजः । महांश्चासौ राजा च महाराजः (७-४-११) राशः सखा राजसखः । राजन्-सखेः ७।३।१०६ ४२ अहन् संतवाणा तत्पुरुषथी अ [ अट् ] थाय छे. परमं च तदहश्च परमाहः पुं । उत्तमाहः ५. । पुण्यं अहः पुण्याहम् । अह्नः ७।३।११६ ४३ सर्व शहथी, अंश पाया शहाथी, संख्या वाया शहे. थी अने अव्ययथी अहन् शब्ह होय सेवा तत्पुरुषथी अ [ अट् ] थाय छे। अने अहन् तो अह्न महेश थाय छे. अह्न पुंसिंग छे. सर्वमहः सर्वाह्नः । पूर्वमह्नः पूर्वाह्नः । अपराह्नः २-३-७५ | मध्याह्नः । सायाह्नः । द्वे अहनी जातस्य द्वयह्नजातः । अहः अतिक्रान्ता अत्यह्नो कथा । सर्वांश संख्या- ऽव्ययात् (अच) ७।३।११८ ४४ संख्यात एक पुण्य वर्षा दीर्घ भने ५२ मतावेसा श६ पछी रात्रि होय वा तत्पुरुषथी अ थाय छे. पुण्या चासौं रात्रिश्च पुण्यरात्रः ५. । वर्षाणां रात्रिः वर्षारात्रः । रात्रेः पूर्वम् पूर्वरात्रः । अर्धरात्रः । द्वयो राज्योः समाहारः द्विरात्रः । रात्रिमतिक्रान्तः अतिरात्रः । संख्यातैक- पुण्य-वर्षा दीर्घाच् च रात्रेरत् ७।३।११९ ४५ संख्या भने व्यव्ययथी पर रहेस मगुलि शब्धान्त तत्पुरुष समासथी अ [ड] प्रत्यय थाय छे. द्वयोरङ्गुल्योः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy