SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ૪૫૬ તન્દ્રિત પ્રકરણ ૭ ७१३८८ ३४ अन् सन्तवाणा अव्ययीभावथी अ थाय छे. राज्ञः समीपम् उपराजम् । आत्मनि अध्यात्मम् । अनः ७ ३८८ ૩૫ અન્ અન્તવાળું નામ નપુસંક હોય તા વિકલ્પે આ થાય છે. उपचर्मम् । उपचर्म । अहः अहः प्रति प्रत्यहम् । प्रत्यहः नपुंसकाद् वा ७।३।८९ 3 गिरि नदी पौर्णमासी आग्रहायणी अन्य सेवा भने પ ́ચમ સિવાય વચ્વ્યંજનાન્ત શબ્દ અન્તે હેાય એવા અવ્યયીભાવ સમાસથી આ વિકલ્પે થાય છે. अन्तर्गिरम् । अन्तर्गिरि । उपनदम् उपनदि । उपककुभम्, उपकप्६० गिरि - नदी - पौर्णमास्याग्रहायण्यपञ्चम-वयद् वा ७ ३९० ૩૭/રાફિ અન્ત હોય એવા અવ્યયીભાવ સમાસથી અ થાય छे. शरदः समीपम् उपशरदम् । प्रतिशरदम् । ६. शरदादेः ७|३|९२ ૩૮૬ વર્ષોં અને ર્ ર્ હૈં અન્તે હેય એવા સમાહાર દ્વન્દ્વધી अथाय छे. वाक्त्वम् । संपद्विपदम् । वाकत्विषम् । छत्रोपानहम् । च-वर्ग-द-व-हः (द्वन्द्वात् ) समाहारे ७।३।९८ 2 अन्नन्त भने अहन्नन्त सभाबार द्विगुथी अ [अट् ] थाय छे. पञ्चानां तणाम् समाहारः पञ्चतक्षी, स्त्री. पञ्चतक्षम् न. सप्तानां अनाम् समाहारः सप्ताह : पु द्वयोरनो: समाहारः द्वयहः न. द्विगोरनहोटू ७|३|९९
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy