SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૬ કાવાર ८८ देव शथी तल थाय छे. देव एव देवता । देवात् तल ७।२।१६२ .८८ मेषज वियरे शोथी य [टयण] प्रत्यय थाय छे. भेषजमेव भैषज्यम् । अनन्त एव आनन्त्यम् । चत्वार एव वर्णाः चातुर्वर्ण्यम् । त्रैलोक्यम् । भेषनादिभ्यः टयण ७।२।१६४ ८० प्रज्ञ किगरे शाथी अण थाय छे. प्रज्ञ एव प्राज्ञः। प्राज्ञी कन्या । वणिगेव वाणिजः । ४. प्रज्ञादिभ्यो ऽण ७।२।१६५ ही संशा भा५३ मेवा म भावतभान कर्मन् २०६था अण थाय छे. कर्मैव कार्मणं करोति। कर्मणः संदिष्टे ७।२।१६७ ४२ वाच श६था इकण थाय छे. वागेव वाचिकं कथयति । वाच इकण ७।२।१६८ 23 विनय विगेरे शोथी इकण थाय छे. विनय एब वैनयिकम् । समय एव सामयिकम् । समाय एव सामायिकम् ई. विनयादिभ्यः ७।२।१६९ ८४ उपाय एव औपयिकम् । उपाय ! पा२५ थाय छे. उपायाद् हस्त्र श्च ७।२।१७० २५ मृद् थी तिक थाय छ. मृदेव मृत्तिका । ___ मृदः तिम् ७।२।१७१ २९ प्रशस्त मर्थ भा मृद् थी स भने स्न थाय छे. मृत्सा । मृत्स्ना स-स्नौ प्रशस्ते ७२।१७२
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy