SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૬ રા૫૨ ૪૪ ૮૧ સંખ્યા વાચિ કારક નામથી અને એકવચનાથ કારક નામથી વીસામાં પણ થાય છે. १ एकैकं ददाति एकशो ददाति । द्वो द्वौ द्विशः। त्रिशः। एकैकेन दीयते एकशो दीयते । द्वाभ्यां द्वाभ्यां द्विशः । त्रिशः । २ माषं मापं देहि माषशो देहि । पादशः। अर्धशः । वनशः प्रविशति । क्रमेण क्रमेण क्रमशः । संख्यैकार्थाद वीप्सायां शस् ७।२।१५१ २५०.५ मा त भान व मने भव्ययथा स्वार्थ मां कार थाय छे. अकारः । इकारः । ककार । खकारः । ओंकारः। नमस्कारः । चकारः । एवकारः । हुंकारः । वर्णाव्ययात् स्वरूपे कारः ७।२।१५६ ८३ र थी एफ ५९५ थाय छ. रेफः। रकारः । रादेफः ७।२।१५७ ८४ नामन् रूप अने भाग २७६थी धेय प्रत्यय थाय . नामक नामधेयम् । रूपधेयम् । भागधेयम् । नाम-रूप-भागाद् धेयः ७।२।१५८ ८५ मत विगेरे शोथी य प्रत्यय थाय छे. मर्त एव मर्त्यः। सूर एव सूर्यः । भाग एव भाग्यम् । मादिभ्यो यः ७।२।१५९ ८६ नव श०४थी ईन तन न मने य थाय छे. मने नू माहेश थाय छे. नवमेव नवीनम् । नूतनम् । नूत्नम् । नव्यम् । नवाद् ईन-तन-त्नं च न चास्य ७।२।१६० ८७ पुराण अ भा वतमान प्र थी न ईन तन अने न थाय छे. प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् पुराणम् । प्रात् पूराणे नश्च ७।२।१६१
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy