SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४४० તન્દ્રિત પ્રકરણ ૬ ७२/११४ ૬૫ બ્વે થી ત્તિ અને નિષ્ઠાત્ થાય છે અને ૩૫ આદેશ થાય છે. ऊर्ध्वा दिग् देशः कालोः वा रमणीयः उपरि रमणीयम् । ," उपरिष्टाद् रमणीयम् । उपर्यागतः । उपरिष्टादागतः । उपरि वसति । उपरिष्टाद् वसति " 99 "" खेव - 99 ऊर्ध्वाद् रि-रिष्टातौ उपचाऽस्य ७ । २ । ११४ ६६ पूर्व अवर अने अधर शहथी अस् भने अस्तात् प्रत्यय થાય છે અને અનુક્રમે દુર્ ર્ અને ઋ આદેશ થાય છે, पुरो रमणीयम् पुरस्ताद् रमणीयम् । पुर आगतः पुरस्ताद् आगतः । पुरो वसति पुरस्ताद् वसति । खेव अवः । अवस्ताद् । अधः । अधस्ताद् । पूर्वा वरा- घरेभ्यो असस्तात पुरवधश्चैषाम् ७२।११५ १७ पर अवर थी स्तात् थाय छे. परस्ताद् | अवरस्ताद् परावरात् स्तात् ७।२।११६ ६८ दक्षिण उत्तर ते पर ने अवर थी अतस् थाय छे. दक्षिणतः । उत्तरतः । परतः । अवरतः । दक्षिणोत्तरात् चात ७२।११७ ६८ अधर भने अपर थी तथा दक्षिण भने उत्तर थी आत् याय 9. अधरात् । पश्चात् ७-२-१२४ । दक्षिणात् । उत्तरात् । अधरा ऽपराच् चाऽऽत् ७२।११८ ૭ પ્રથમા અને સસમ્યન્ત રક્ષિળથી આ વિકલ્પે થાય છે. दक्षिणा रमणीयम् । दक्षिणा वसति । पक्षे अतसातौ । वा दक्षिणात् प्रथमा - सप्तम्या आ ७।२।११९ ७१ २ २ दक्षिण शब्थी आपने आहि थाय छे. ग्रामाद् दूरा दक्षिणा दिग् देशो वा रमणीयः - ग्रामाद् दक्षिणा
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy