SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ ૬ ७२/१०९ ४३८ देवदत्तः । षट्कृत्वः । शतकृत्वः । सहस्रकृत्वो ऽधीते । बहुकृत्वः । वारे कृत्वस् ७ २ १०९ ६१ द्वि त्रि यने चतुर्थी स् [सुच्] प्रत्यय थाय द्विः । त्रिः । चतु र्भुङ्क्ते । द्वि-त्रि- चतुरः सुच् ७।२।११० १२ एक थी सुच् थाय छे अने एक ने। सकृत् थाय छे. सकृत् भुङ्क्ते । एकात् सकृत् चास्य ७।२।१११ थी धा थाय छे. बहव आसन्ना वारा अस्य बहुधा भुङ्क्ते । ५२५२ ४भे छे. बहो ssसने ७।२।११२ १३ ग्यासन्नवारमा वर्तमान बहु ૬૪ દિગ દેશ અને કાળમાં વર્તમાન−(૧) પ્રથમા પંચમી અને સપ્તમ્યન્ત દિક્ શબ્દથી સ્વાર્થમાં ઘા પ્રત્યય થાય છે. प्राची दिग् रमणीया प्राग् रमणीयम् । (अव्यय होवाथी प्राग् देशो रमणीयः नपुं स थाय छे.) कालो "" "" 29 प्राच्या दिश आगतः प्रागागतः " "" " प्राचः देशाद् प्राचः कालाद् प्राच्यां दिशि वसति प्राग् वसति । "" " प्राचि देशे प्राचि काले " दिशब्दाद् दिग् देश-कालेषु प्रथमा - पञ्चमी - ور " "" "9 " सप्तम्याः ७।२।११३
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy