SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૬ મત્વથ આદિ અર્થોમાં પ્રત્ય ૧ “તે એનું છે? તે એમાં છે' અર્થમાં પ્રથમc: नामथी मत् [मतु] प्रत्यय थाय छे. गावोऽस्य सन्ति गोमान् । यवमान् । २-१-८८ वृक्षा अस्मिन् सन्ति वृक्षवान् । प्लक्षवान् पर्वतः। अस्ति-धनमस्यास्ति अस्तिमान-धनवान् । स्वस्ति-आरोग्यमस्यास्ति स्वस्तिमान-आरोग्यवान् । राजा अस्ति अस्य राजवान् . देशः । २-1-८१ तदस्यास्त्यस्मिन् इति मतुः ७।२।१ २ य प्रत्यय सुधा मतु प्रत्यय याय छे. ७-२-५४ आ-यात् ७।२।२ 3 नौ बिगेरे शोथी इक प्रत्यय याय छे. नौरस्यास्मिन्वा.. स्तीति नाविकः । नौमान् । कुमारिकः । कुमारीमान् । नावादेरिकः ७।२।३ ४ शिखा विगेरे शोथा इन् थाय छे. शिखी । शिखावान् . माली । मालावान् । ७-२-२ शिखादिभ्य इन् ७।२।४ ५ ब्रीहि विगेरे A-tथा इक भने इन् थाय छे. बीहयो ऽस्यास्मिन्वा सन्ति ब्रीहिकः । बीही। ब्रीहिमान् । मायिकः । मायी । मायावान् । मायावी । विन्। ७-२-४७ बीह्यादिभ्यस् तौ ७।२।५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy