SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४२८ तद्धित-प्रकरणम् ५ ८२ इदं किमोऽतुः इय् किय् चास्य ७।१।१४८ इयान् । कियान् .८३ यत्तदेतदो डावादिः ७|१|१४९ यावत् । तावत् -८४ यत्तत् किमः संख्याया इति र्वा ७।१।१५० यति यावन्तः -८५ अवयवात् तयट् ७।१।१५१ चतुष्टयी ८६ द्वित्रिभ्याम् अयट् वा ७।१।१५२ द्वयम् द्वितयम् ८७ संख्यापूरणे डट् ७।१।१५५ एकादश: । एकादशी ८८ विंशत्या दे व तमद् ७|१|१९५६ विंशतितमः विंश: ८९ शतादि-मासार्धमास - संवत्सरात् ७|१|१५७ शततमः ९० पष्ट्यादेः असंख्यादेः ७|१|१५८ षष्टितमः -९१ नो मटू ७।१।१५९ पञ्चमः ९२ पित्तिथ बहु-गण- पूग- संघात् ७।१।१६० बहुतिथः ९३ अतोरियट् ७।१।१६१ इयतिथः इयतिथी - ९४ षट् - कति-कतिपयात् थट् ७|१|१६२ षष्ठः । कतिथः ९५ चतुरः ७।१।१६३ चतुर्थः । चतुर्थी - ९६ येयौ च लुक च ७।१।१६४ तुर्यः, तुरीयः । तुर्या -९७ द्वेस तीयः ७।१।१६५ द्वितीयः । द्वितीया ९८ त्रे तु च ७।१।१६६ तृतीयः । तृतीया ९९ पूर्वमनेन सादेश्चेन् ७।१।१६७ पूर्वी कृतपूर्वी व टम् '१०० इष्टादेः ७|१|१६८ इष्टो यज्ञे । अधीती व्याकरणे - १०१ इन्द्रियम् ७।१।१७४ १०२ तेन विते चञ्चु चणौ ७।१।१७५ विद्याचञ्चुः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy