SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४१४ . તદ્ધિત પ્રકરણ ૫ ७।१।९२ बल-वातादलः ७।१।९१ ५५ 'असह' मथ मां शीत उष्ण मने तृप्र २०६थी आलु थाय छे. शोतस्य असहः-शीतमसहमानः शीतालुः । उष्णालुः । तृप्रालुः । शीतोष्ण-तृप्रादालुः असहे ७।१।९२ ५६ 'तद् दृश्यतेऽस्मिन् ' २५ भां, प्रथमान्त यथामुख भने संमुख २०६थी ईन प्रत्यय थाय छे. यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादिः । संमुखं , संमुखीनः ,, यथामुख-संमुखाद् ईनः तद् दृश्यतेऽस्मिन् ७।१।९३ ५७ च्याप्नोति' २५ मां, सर्व माहिम छे बने मेवा द्वितीयान्त पथिन् अङ्ग कर्म पत्र पात्र भने शराव शोथी ईन प्रत्यय थाय छे. सर्वपथं व्याप्नोति सर्वपथीनो रथः । सर्वपथान् , सर्वपथीनमुदकम् । सर्वाङ्गाणि , सर्वाङ्गीणस्तापः । सर्वकर्माणि , सर्वकर्मीणः पुरुषः । सर्वपत्राणि ,, सर्वपत्रीणः सारथिः ! पत्रम्-वाहनम् । सर्वपात्रम् , सर्वपात्रीणः ओदनः। पात्रम्-भाजनम् । सर्वशरावाणि ,, सर्वशरावीणः ओदनः । सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं व्याप्नोति ७११९४ ५८ आप्रपद श थी ईन प्रत्यय थाय छे. आ प्रपदात-आप्र पदम् । आप्रपदं व्याप्नोति आप्रपदीनः पटः। पाना અગ્રભાગ સુધી લાંબે પટ. आ-प्रपदम् ७।१।९५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy