SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ પ ७१७३४१३ ४८ चौरादि हाथी अकञ् तथा त्व तल् थाय छे. चौरस्य भावः कम वा चौरिका स्त्री चौरकम् न । धौर्तिका स्त्री । धौर्तकम् न । मानोज्ञकम् न. । प्रेयरूपकम् न. । चौरत्वम् । चौरता | चौर्यम् धौर्त्यम् ट्यग् ७-१-१० चौरादेः ७|१|७३ ४८ क्षेत्र अर्थभां षडयन्त्र नाभथी शाकट अने शाकिन प्रत्यय थाय छे. इक्षूणां क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् । मूलकशाकटम् । मूलकशाकिनम् । शाकट - शाकिनौ क्षेत्रे ७ १९७८ ૫૦ धान्य वाथि शहाथी ईन [ईनञ् ] थाय छे. कुलत्थानां क्षेत्रम् कौलत्थीनम् । मौद्गीनम् । मौद्गीनम् । नैवारीणम् । कौद्रवीणम् । २-३-१३ धान्येभ्य इनञ् ७ ११७९ प्रैयङ्गवीणम् । । ५१ भूण अर्थभां, कर्णादि शहाथी जाह प्रत्यय थाय छे. कर्णस्य मूलम् कर्णजाहम् । अक्षिजाहम् | हत्याहि कर्णादेर्मूले जाहः ७|१|८८ ५२ पक्ष म्हथ ति प्रत्यय थाय छे. पक्षस्य मूलम् पक्षतिः प्रतिपत्तिथिः । पक्षात् तिः ७ ११८९ 43 'सह' 'अर्थ'भां ( १ ) षष्ठयन्त हिम शहथी एलु प्रत्यय थाय छे. हिमस्य सहः - हिमं सहमान: हिमेलुः । हिमालः सहे ७|१|९० ५४ बल भने वात म्हथी ऊल थाय छे. बलूलः । वातूलः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy