SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ પ ७|१|४५ ४०८ २८ परिणामिकारण द्रव्य यर्भ अलिधेय होय तो, अञ् प्रत्यय थाय छे. वर्धायेदं वार्धं चर्म । चर्मणि अम् ७|१|४५ 30 ऋषभ ने उपानह् अ. र्षभ्यो वत्सः । औपानह्यो मुञ्जः । ऋषभोपानहान् व्यः ७|१|४६ थी जय थाय छे. ऋषभायायम् ૩૧ ક્રિયારૂપ બન્નેં અમાં, ષચન્ત નામથી વર્તી પ્રત્યય थाय छे. राशोऽहं- राजवत् वृत्तं राशः राज्जनु वर्तन राज्जने योज्य छे. राजवदवर्तत भरतः । एवं कुलीनवत् । तस्या है क्रियायां वत् ७।१।५१ ३२ डियारूप इव ( सादृश्य) अर्थभां, स्याद्यन्त नाभधी वत् प्रत्यय थाय छे. क्षत्रिया इव = क्षत्रियवयुध्यन्ते ब्राह्मणाः । अश्ववद्धावति चैत्रः । देवमिव देववत्पश्यन्ति मुनिम् । साधुनेव = साधुवदाचरितं मैत्रेण । ब्राह्मणवद्दत्तं क्षत्रियाय । स्यादेरिवे ७|१|५२ 33 इव ( सादृश्य) अर्थभां, सप्तभ्यन्त नाभथी वत् प्रत्यय थाय छे. मथुरायामिव मथुरावत् पाटलिपुत्रे प्रासादाः । तत्र ७|१|५३ ३४ पृष्ठयन्त नाभथी वत् प्रत्यय थाय छे. चैत्रस्येव = चैत्रवद् मैत्रस्य गावः । तस्य ७।१।५४ उप 'भाव' अर्थ मां, षष्ठयन्त नाभथी त्व भने त [तल्] प्रत्यय थाय छे. भवतोऽस्मात् अभिधान - प्रत्ययौ इति भावः - शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गी भेदको गुणः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy