SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४०८ તાંદ્રત પ્રકરણ ૫ ७।१।३८ पकारः पुंवद्भावार्थः-अजाभ्यो हिता अजथ्या यूतिः । 3-२-५० अव्यजात् थ्यप् ७।१।३८ २४ भोग उत्त२५६ हाय मेवा शोथी मने आत्मन् १.०४था ईन थाय छे. मातृभोगाय हितः मातृभोगीणः । पितृभोगाय पितृभोगीणः २-३-१७ । आत्मने हितः आत्मनीनः । ७-४-४८ भोगोत्तर-पदा-ऽऽत्मभ्यामीनः ७।१।४० । २५ उभधारय समासमा, पञ्च सर्व विश्व २०६था ५२ २२ जन २०६३ ईन पाय छे. पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । पञ्च-सर्व-विश्वाज जनात् कर्मधारये ७।१।४१ २६ महत् मने सर्व था ५२ २८ जन २०६था इकण ५.५ छ. महते जनाय हितः माहाजनिकः । सर्वस्मै जनाय हितः सार्वजनिकः । महत्-सर्वादिकण ७।११४२ २७ सर्व १५६५ ण वि४८५ ५५ छे. सर्वस्मै हितः सार्वः । ५ सर्वीयः । ७-१-२८ सर्वाण णावा ७।१।४३ २८ तदर्थ समां, यतुत नामथी परिणामि-२९ द्रव्य मभिधेय डाय ता, यथाविहित प्रत्यय थाय छे. अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि अङ्गारार्थानीत्यर्थः। शङ्कवे इदम् शङ्कव्यं दारु ७-१-३० आमिक्षाय इदम् आमिश्यम् आमिक्षीयं दधि। ओदन्या ओदनीयास्तण्डुलाः । अपूप्यम् अपूपीयम् पिष्टम् । परिणामिनि तदर्थे ७११४४
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy