SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः द्वितीयः पादः स्वर-संधि-प्रकरणम् १ समानानां तेन दीर्घः १२।१ बालाः २ ऋ-लति हूस्चो वा १।२।२ महऋषिः, महर्षिः ३ अ-वर्णस्ये-वर्णादिनैदोदरल् ११२।६ वन्देते ४ ऋणे प्र-दशार्ण-वसन-कम्बल-वत्सर-वत्स तरस्याऽऽर् ११२७ प्रार्णम् । दशार्णम् ५ ऋते तृतीया-समासे ११२।८ शीतातः ६ ऐदौत् सन्ध्यक्षः १।२।१२ बालैषा । बालौ ७ ऊटा ११२।१३ धौतः ८ वौष्ठौतौ समासे (लुग) १।२।१७ बिम्बोष्ठी, बिम्बोष्ठी स्थूलोतुः, स्थूलौतुः ९ इवर्णादेरस्वे स्वरे य-व-र-लम् १।२।२१ __ अस्त्यत्र । ग्रामेष्वटन्ति १० एदैतो ऽया-ऽऽय् ११२।२३ जयति ११ ओदौतो ऽवा-ऽऽव् १।२।२४ भवति १२ व्य-क्ये १।२।२५ गव्यति । नाव्यति १३ ऋतो रस् तद्धिते १।२।२६ पित्र्यम् १४ एदोतः:पदान्ते ऽस्य लुक् १।२।२७ बालोऽटति १५ ईदे द्वि-वचनम् (स्वरे असंधिः) ११२।३४ फले इच्छति । फले अत्र । पचेते अन्नम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy