SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ तद्धित १३२१ ४ ६४।१०६ भडीना सुधा-यवान उ. मासं भूतः मासिका व्याधिः મહીના સુધી થયેલે વ્યાધિ રત્નજર तं भावि-भूते ६४४१०६ ४८ प्राणी भूत सभा, वर्ष २०६ने मत छ मेवा द्विशु. सभासयी अप्रत्यय याय छ. द्वे वर्षे भूतो द्विवर्षा दारकः । त्रिवर्षों वत्सः ।। प्राणिनि भूते (वर्षाद् द्विगोः अः) ६४।११२ ૪૯ માસ શબ્દ જેને અંતે છે એવા દિગુસમાસથી વય ગમ્ય खाय । य प्रत्यय थाय छे. द्वो मासौ भूतः द्विमास्यः त्रिमास्यो दारकः। मासाद् वयसि यः ६।४।११३ ५० मास था क्य अभ्य होय तो ईन भने य थाय छे. मासं भूतो मासीनो मास्यो दारकः । ईनञ् च ६।४।११४ ५१ षण्मास २०६॥ १५ भ्य डाय तो य यण भने इकण थाय छे. षण्मासान्भूतः षण्मास्यः । पाण्मास्यः । पाण्मासिकः। षण्मासाद् य-यणिकण ६।४।११५ પ્રથમાના નામથી– ५२ अस्य प्रयोजनम् अर्थमा, जिनमहः प्रयोजनमस्य जैनम हिकम् । दैपोत्सविकम् । प्रयोजनम् ६।४३११७ ..
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy