SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૪ દાણા ૮૭ ૩૨૩ ...तीयान्त नामथी-, : ४१ याति ॥i; क्रोशशत योजनशत भने: योजन २०६५ी, क्रोशशतं याति-गच्छति क्रौशशतिकः। यौजनशतिकः । यौजनिको दूतः । तद् यत्येभ्यः ६।४८७ ४२ पथिन् २०६५॥ इकट् थाय छे. पन्थानं याति पथिकः । पथ इकट् ६।४।८८ ४३ नित्यं याति अभा, पथिन् ५६ ण प्रत्यय भने पथिन् न पन्थ आदेश थाय छे. पान्थः नित्यं णः पन्थश्च ६।४।८९ तृतीयान्त नामथी४४ शोभमान समां, कर्णवेष्टकाभ्यां शोभते कार्णवेष्ट किकं मुखम् । वास्त्रयुगिकं शरीरम् । औपानहिको पादौ । शोभमाने ६।४।१०२ ४५ कर्म भने वेष श०४थी य प्रत्यय थाय छे. कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । ... कर्म-वेषाद् यः ६।४।१०३ ४६ निर्वृत्त अथ मां , कालवाचि २०४थी आह्ना निवृत्तम् आह्निकम् । मासिकम् । वार्षिकम् । सांवत्सरिकम् । निर्वत्ते (कालाद्) ६।४।१०५ द्वितीयान्त नामथी४७ भावि भने भूत अथ मां, मांसं भाकी मासिक उत्सवः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy