SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ ૨ कार्पासः पटः । अण् १-२-३० । अमक्ष्या ऽऽच्छादने वा मयट् ६।२।४६ ધારા૬ કર २४ (२) स्व२वाजा नामथी नित्य मयट् थाय छे. वाच विकारः वाङ्मयम् । मृन्मयम् । १-३-२ एकस्वरात् ६।२।४८ २५ (3) प्राणि सिवाय दु संज्ञा शब्थी मयट् थाय छे. आम्रमयम् । शालमयम् । शाकमयम् । काशमयम् । तन्मयम् दो : अप्राणिनः ६२ ४९ २९ (४) गो शब्थी पुरीष अर्धभां मयट् थाय छे. गोः पुरीषम् गोमयम् । गव्यम् पयः सक्थि वा । १-१-२७ गोः पुरीषे ६।२।५० ૨૭ બિકાર કે અવયવ પુષ્પ કે મૂલ હોય તા પ્રત્યયતા બહુ अरे सोप थाय छे. मल्लिकायां विकारोऽवयवो वा पुष्प मल्लिका । कदम्बस्य कदम्बम् । विदार्या मूलम् विदारी । अर्ध वपत सोप न थाय वरणस्य पुष्पाणि वारणानि । एरosts मूलानि ऐरण्डानि । वजत पुण्य भूल सिवाय - पशु लोप थाय छे बदरस्य विकारो वृक्षः बदरी स्त्री । लुब् बहुलं पुष्पमूले ६।२।५७ २८ विहार, इस होष तो अत्ययनो सोय थाय छे. कपित्थस्य विकारः फलम् कपित्थम् । फले ६।२।५८ २८ भ्रातृ अर्थमा, ष्ठयन्त पितृ भने मातृ थी उल [डुल] थाय छे. पितुः भ्राता पितृव्यः । मातुः भ्राता मातुलः । पित-मातुः व्य-डुलं भ्रातरि ६।२।६२ ૩૦ પિતૃ અને માતૃ અર્થમાં, ૠચન્ત વિષ્ણુ અને માતૃ શબ્દથી आमह [डामहट् ] प्रत्यय थाय छे. पितुः पिता पितामहः, माता पितामही ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy