________________
३१२
તદ્ધિત પ્રકરણ ર ારારૂ भाश्मनः ७-४-५२ । मृत्तिकाया मात्तिकः । विकारे ६२।३० १८ वि१२ मने म१य१ अथ मां, प्राणिन् , औषधि, अने
વૃક્ષ વાચિ ષષ્ઠયન્ત નામથી પૂર્વે કહ્યા પ્રમાણે જ થાય છે. प्राणि-कापोतं सक्थि । कापोतं मांसम् । मायूरं सक्थि । मायरं मांसम । औषधि-दौ काण्डम् । दौर्व भस्म दूर्वा ५. वृक्ष-कारीरं काण्डम् । कारीरं भस्म ।
साथी भाग-प्राणि, औषधि भने वृक्ष वायि शोथी વિકાર અને અવયવ એ બે અર્થોમાં અને બીજા શબ્દોથી ફક્ત વિકાર અર્થમાં જ પ્રત્યય થાય છે, એમ જાણવું.
प्राण्यौषधि-वृक्षेभ्योऽवयवे च ६।२।३१ २० त्रपु मने जतु शथी अण थाय छे भने ष मागम थाय छे.
त्रपुणो विकारः त्रापुषम् । जतुनो विकारः जातुषम् ।
त्रपु-जतोः षो-ऽन्तश्च ६३२।३३ २१ पयस् भने द्रु २०६थी य थय छे. पयस्यम् । द्रव्यम् ।
पयो-द्रो यः ६।२।३५ २२ द्र श४थी मान २५ मां वय प्रत्यय याय छे. द्रो र्दारुणो
विकारो द्रुवयं मानम् ।
द्रो वयः (माने) ६।२।४३ ૨૩ ભય અને આછીદાન વત
(१) नामथा मयट् वि४८ये थाय छे. भस्मनो विकारः भस्म मयम् भास्मनम् । अश्मनः विकारः आश्ममयम् आश्मनम्। प्राणि-कपोतस्य विकारोऽवयवो वा कापोतमयम् । कापोतम्
औषधि-दुर्वाया, ,, ,, दुर्वामयम् । दौर्वम् । वृक्ष-शिरीषस्य , , शिरीषमयम् । शैरीषम् । करीरस्य
, करीरमयम् । कारीरम् । लक्ष्य भने माछाहनमा मयट यता नयी-मौद्गः सूपः।