SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૨ ६२।१२ બોલાવાય. એ પ્રમાણે અનેક નામવાળાં અનેક ગોત્ર છે. उक्षाणाम् समूह औक्षकम् । वात्सकम् । औष्ट्रकम् । वार्द्धकम् । आजकम् । औरभ्रकम् । मानुष्यकम् । राजकम्। राजन्यकम् । राजपुत्रकम् । गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राज पुत्राद् अकञ् ६।२।१२ ६ केदार २०६थी ण्य भने अब ञ् थाय ४. केदार्यम् । कदारकम् । केदाराण ण्यश्च ६।२।१३ ७ कवचिन् , हस्तिन् , अचित्त (२४४वस्तु) मने केदार ५७६47 इकण थाय छे कावचिकम् । हास्तिकम् ७-४-११ । मयित्त, अपूपानां समूह आपूपिकम् । कैदारिकम् । कवचि-हस्त्यचित्ताच् चेकण ६।२।१४ ८ नञ् थी ५२ सय नलिता, धेनु शथी इकण् थाय छे. धैनुकम् । अधेनूनां समूह आधेनवम् । उत्सादि खोवाथा अञ् धेनोरनत्रः ६।२।१५ ८ गणिका यी ण्य थाय छे. गाणिक्यम् । गणिकाया ण्यः ६।२।१७ १० केश का विये ण्य थाय छे. कैश्यम् । कैशिकम् । १-२-१४ केशाद् वा ६।२।१८ ११. अश्व था विधे ईय थाय छे. अश्वीयम् । आश्वम् । १-२-८ वाऽश्वाद् ईयः ६।२।१९ १२ गो, रथ अने वात २.५४थी अनुमे त्रल, कट्यल् भने ऊल ५१य छे. गवां समूहो गोत्रा। स्थानां समूहो रथकट्या । . वातानां समूहो वातूलः । ल इत्या स्त्रीस. गो-रथ-वातात् त्रल-कटयल-ऊलम् ६।२।२४
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy