SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૨ રક્તાદિ સંસ્કૃતભઠ્યપર્યત અર્થોમાં પ્રત્યયો १ २ मां तृतीयान्त राग (रना 43 वस्त्राहि २॥ તે) નામથી પૂરે કહ્યા પ્રમાણે મળ પ્રત્યય થાય છે. कुसुम्भेन रक्तम् कौसुम्भम् वासः । कषायेण रक्तम् काषायम् । मञ्जिष्ठया रक्तम् माञ्जिष्ठम् । रागाट्टो रक्ते ६।२।१ ।। २ लाक्षा भने रोचना शथी इकण प्रत्यय थाय छे. लाक्षया रोचनया वा रक्तम् लाक्षिकम् । रौचनिकम् । लाक्षा-रोचनाद् इकण ६।२।२ ૩ સમૂહ અર્થમાં ષષ્ઠયત, નામથી પૂર્વે કહ્યા પ્રમાણે સન્ विगरे प्रत्ययो थाय छे. चाषाणां समूहः चापम् । मे काकम् । बाकम् । शोकम् । भैक्षुकम् । वाडवम् । वनस्पतीनां समूडो वानस्पत्यम् । स्त्रैणम् । पौंस्नम् । સમૂહ અર્થમાં નપુંસક લિંગ થાય છે. षष्ठयाः समूहे ६।२।९ ४ भिक्षादि शोथी पूर्व या प्रमाणे अण थाय छे. भिक्षाणां समूहो भैशम् । गाभिगम् । यौवतम् । भान्तरे यौवनम् । विगैरे. भिक्षादेः ६।२।१० गोत्र शोथी तमा उक्षन् , वत्स, उष्ट्र, वृद्ध, अज, उरभ्र, मनुष्य, राजन् , राजन्य, राजपुत्र थी अकञ् थाय छे. औपगवानां समूहः औपगवकम् । औपगव नामनु गोत्र, એ ગેત્રના બધા માણસોને સામાન્ય રીતે પાર કહીને
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy