SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ तद्धित-प्रकरणम् १ १८ त्वे वा ६।१।२६ स्त्रैणम्, स्त्रीत्वम् । पौंस्नम्, पुंस्त्वम् १९ गोः स्वरे यः ६।१।२७ गत्र्यम् २० सोऽपत्ये ६ |१| २८ औपगवः २१ आद्यात् ६।१।२९ औपगवः १२ अत इञ ६।१।३१ दाक्षिः १३ बाह्वादिभ्यो गोत्रे ६।१।३२ बाहविः ३५७ १४ पुनर्भू पुत्र दुहितृ- ननान्दुरनन्तरेऽञ् ६ |१| ३९ पौनर्भवः १५ बिदादे वृद्धे ६।१।४१ बैदः | ६ गर्गादे यत्र ६ | १|४२ गार्ग्यः । वात्स्यः ७ नडादिभ्य आयनण् ६ |१| ५३ नाडायनः । चारायणः १८ जीवन्त पर्वताद्वा ६।१।५८ जैवन्तायनः, जैवन्तिः ९ द्रोणाद् वा ६।२।५९ द्रौणायनः । द्रौणिः ० शिवादेरण ६।१।६० शैत्रः । पाण्डवः १ ऋषि वृष्ण्यन्धककुरुभ्यः ६।१।६१ वासिष्ठः । वासुदेवः २ कन्या- त्रिवेण्याः कनीन-त्रिवणं च ६।१।६२ कानीनः ३ शृङ्गाभ्यां भारद्वाजे ६।१।६३ शौङ्गो भारद्वाजः ४ विकर्ण- छगलाद् वात्स्या - SSत्रेये ६ |१| ६४ वैकर्णो वात्स्यः or विश्रवसो विश्- लुक् च वा ६।१।६५ वैश्रवणः संख्या-संभद्राद् मातुः मातुर् च ६।१।६६ द्वैमातुरः ७ अदोः नदो-मानुषी नाम्नः ६।१।६७ यामुनः । मारुदेवः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy