SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः प्रथमः पादः तद्धित-प्रकरणम् १ [संज्ञा तथा सामान्यार्थेषु अपत्यार्थे च प्रत्ययाः] १ तद्धितोऽणादिः ६।१।१ औपगवः २ पौत्रादि वृद्धम् ६।१।२ गार्यः । पुत्रस्तु गार्गिः ३ संज्ञा दु वो ६।१।६ देवदत्तीयाः, दैवदत्ताः ४ त्यदादिः ६।१७ त्यदीयम् । तदीयम् । इदमीयम् ५ वृद्धि यस्य स्वरेष्पादिः ६।११८ आम्रमयम् ६ एदोद् देश एवेयादौ ६।१।९ सैपुरिका, सैपुरिकी ७ प्राग-देशे ६।१।१० एणीपचनोयः । गोनर्दीयः ८ प्राग जिताद् अण् ६।१।१३ औपगवः । माञ्जिष्ठम् ९ धनादेः पत्युः ६।१।१४ धानपतः । राष्ट्रपतम् १० अनिदमि अणपवादे च दित्यदित्यादित्य-यम-पत्यु त्तर-पदाद् व्यः ।।१।१५ दैत्यः । आदित्यः ११ बहिषः टीकण च ६।१।१६ बाहीकः । बाहीकी १२ कल्यग्ने: एयण ६।१।१७ कालेयम् । आग्नेयम् १३ पृथिव्या बा-ऽञ् ६।१।१८ पार्थिवः । पार्थिवा-वी १४ उत्सादेः अञ् ६।१।१९ औत्सम् । औदपानम् १५ देवाद् यञ् च ६।१।२१ दैव्यम् । दैवम् । दैवी वाक् १६ द्विगोरनपत्ये य-स्वरादे लुब् अ-द्विः ६।१।२४ द्विरथः १७ प्राग्वतः स्त्री-पुंसाद् नञ्-स्न ६।१०२५ स्त्रैणः पौंस्नः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy