SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३२९ कृदन्त-प्रकरणम् ३ १६ ( अनुपसर्गात् ) व्यध-जप-मद्भ्यः ५|३|४७ व्यधः । १७ स्थादिभ्यः कः ५|३|८२ आखूत्थः । प्रस्थः सानुः । प्रपा १८ ट्वितोऽथुः ५।३।८३ वेपथुः । श्वयथुः १९ वितः त्रिम तत्कृतम् ५।३।८४ परिमन् | कृत्रिमम् २० यजि - स्वपि रक्षि-यति-प्रच्छो नः ५।३।८५ यज्ञः । प्रश्नः २१ उपसर्गाद्दः कि: ५।३१८७ आदिः । निधिः २२ व्याप्याद् आधारे ५।३३८८ जलधिः । शेवधिः २३ स्त्रियां क्तिः ५|३|९१ कृतिः । भूतिः २४ वादिभ्यः ५।३।९२ श्रुतिः । संपत्तिः २५ आस्यटि - व्रज्यजः (भावे ) क्यप् २१३१९७ आस्या। अटया २६ कृगः शचवा ५।३।१०० क्रिया । कृत्या | कृतिः २७ परेः सृ-चरे : ५|३|१०२ परिसर्या । परिचर्या २८ वा-टाट्यात् ५।३।१०३ अटाट्या | अटाटा | २९ जागुरव ५|३|१०४ जागरा | जाग ३० शंसि-प्रत्ययात् ५।३ | १०५ प्रशंसा । गोपाया ३१ केटो गुरो र्व्यञ्जनात् ५ ३ १०६ ईहा | भिक्षा ३२ षितोऽङ् ५। ३ । १०७ पचा | क्षमा ३३ भिदादयः ५|३ | १०८ भिदा । दया ३४ उपसर्गादातः ५|३|११० उपदा | आस्था ३५ णि वेश्यास - श्रन्थ घट्ट वन्देरनः ५|३|१११ कारणा
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy