SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः तृतीयः पादः कृदन्त- प्रकरणम् ३ [भविष्यत्कृदन्तः तथा पुंलिङ्ग - स्त्रीलिङ्ग - नपुंसकलिङ्गकृदन्तशब्दाश्च] १ वत्स्यति गम्यादिः ५।३।१ गमी ग्रामम् । आगामी २ वा हेतुसिद्धौ क्तः ५।३।२ मेघद् वृष्टः संपन्नाः शालयः ३ भविष्यन्ती ५|३|४ भोक्ष्यते ४ अनद्यतने श्वस्तनी ५|३|५ कर्त्ता श्वः ५ क्रियायां क्रियार्थायां तुम्णक- भविष्यन्ती ५।३।१३ कर्तुम् कारकः करिष्यामीति व्रजति ६ कर्मणोऽण् ५।३।१४ कुम्भकारो याति ७ भाववचनाः ५।३।१५ पाकाय पक्तये पचनाय व्रजति ८ पद- रुज - विश-स्पृशो घञ् ५।३।१६ पादः । रोगः ९ भावा- कर्त्री : ५ | ३ | १८ पाकः । प्राकारः । दाशः । आहारः १० इङो ऽपादाने तु टिद्वा ५।३।१९ अध्यायः । उपाध्यायी ११ रोरुपसर्गात् ५।३।२२ संरावः १२ भूपदोऽल्५।३।२३ प्रभवः । प्रश्रयः । प्रघसः १३ सम्-नि- व्युपाद् यमः ( नवा ) ५ | ३ |२५ संयमः संयामः १४ ने नंद-गद -पठ-स्वन-क्वणः ५।३।२६ निनदः, निनादः १५ युवर्ण-वृ-ह-श-रण- गम्-ऋद्-ग्रहः ५।३।२८ चयः निश्वयः, यवः । रवः । वरः । दरः । तरः । वशः "
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy