SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ हन्त ५४२५५ १ ५।१।१४६ २८७ ७४ नामथी ५२ रखेस भज धातुथी • [विण] प्रत्यय थाय छे. सुखं भजते सुखभाक । अर्धभात् । भजो विण ५।१।१४६ ७५ नामथी ५२ २९१ धातुथा मन् , वन् , वन् [क्वनिप्] सने ० विच ] प्रत्यय पथित् थाय छे. इन्द्रं शणाति इन्द्रशर्मा । घृतपावा । सुधीवा । कीलालपाः । स धातुथा पशु थाय छे. शर्म। धीवा (क्वनिप्)। जागः (विष्) मन्-वन-क्वनिप्-विच क्वचित् ५।१।१४७ ७९ नामथी ५२ २७स धातुथा। [क्विप्] वयित् थाय छे. शकान् ह्वयति शकहूः । अक्षैः दीव्यति अक्षयः । दिवि सीदति दिविषत् २-3-33,3-२-२०धुसत् । वीरं सूते वीरसूः । तमः छिनत्ति तमश्छिद् । शत्रु जयति शत्रुजित् । सेनां नयति सेनानीः । ग्रामं नयति ग्रामणीः । ४५स धातुथी ५९५ थाय छे. लः । पक् । क्विप ५।१।१४८ ७७ भवान्यि भान भूत त्यद् (1) तद् यद् अदस् इदम् एतद् एक द्वि · युष्मद् अस्मद् भवत् [भवतु] किम् तथा अन्य भने समान था ५२ २७स दृश धातुथा भाभा अ [टक ] स [स] भने • [क्विप्] प्रत्यय थाय छे. स्यः स इव दृश्यते त्यादृशः तादृशः । अन्यादृक् । सदृशः सदृशी । सदृक्षः सदृक्षा । सडक । त्यदाद्यन्य समानादुपमानाद् व्याप्ये दृशः टक्-सको च ५।१।१५२ ७८ तायि उपमान भूत नामथी ५२ २७ धातुथी इ [णिन् ] प्रत्यय याय छे. सिंह इव नदति सिंहनर्दी । गज इव
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy