SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २८२ કૃદન્ત પ્રકરણ ૧ ५।११३४ १७ शम् नामथी ५२ धातुथी सजाभा अ प्रत्यय थाय छे. शम् भव्यय. सुप. शम्-सुखे भवति शंभवोऽर्हन् । शं करोति शंकरः । शमो नाम्नि अ: ५।१।१३४ ૬૮ વર્લ્ડ વિગેરે નામથી પર શી ધાતુથી એ પ્રત્યય થાય छ. पार्थ्याभ्याम् शेते पार्श्वशयः। पृष्ठशयः। उदरशयः । पार्धादिभ्यः शीङः ५।१।१३५ ૬૯ કર્ણ વિગેરે કર્તા નામથી પર શી ધાતુથી ય થાય છે. ऊर्ध्वः शेते ऊर्ध्वशयः । उत्तानशयः । ऊर्ध्वादिभ्यः कर्तुः ५।१।१३६ ૭૦ આધાર નામથી-પર રહેલ રશી ધાતુથી જ પ્રત્યય થાય છે. खे शेते खशयः । गुहाशयः। बिलेशयः अलुप् 3-२-२० आधारात् ५।१।१३७ ૭૬ આધાર નામથી પર રહેલ ધાતુથી એ ટિ પ્રત્યય થાય छ. कुरुषु चरति कुरुचरः । मद्रचरः । निशाचरी । चरेष्ट: ५।१।१३८ ७२ नामथी-५२ २२८ स्था पा स्ना भने त्रा [वै] धातुथा अ [क] प्रत्यय थाय छे. स्वर्गे तिष्ठति स्वर्गस्थः । पादैः पिबति पादपः । नृन्पाति नृपः। नद्यां स्नाति नदीष्णः २-3-२० । आतपात्त्रायते आतप-त्रम् । स्था-पा-स्ना-त्रः कः ५।१।१४२ ७३ मूलविमुज विगरे श क प्रत्ययान्त सिद्ध छे. मूलानि विभुजति मूलविभुजो रथः। अपो बिभर्ति अन्ध्र मेघः। को मोदते कुमुदं कैरवम् । सरसि रोहति सरसिरहम् , सरोरुहम् पद्मम् 3-२-२० । आगमेन प्रजानाति आगमप्रज्ञः। मूलविभुजादयः ५।१।१४४
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy