SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७८ धातुरूप-प्रकरणम् ६ ७२ रभो ऽपरोक्षा-शवि ४।४।१०२ रम्भयति ७३ लभः ४।४।१०३ लम्भयति ७४ नशो धुटि ४।४।१०९ नंष्टा ७५ मस्जेः सः ४।४।११० मङ्क्ता ७६ अः सृजि-दृशोऽकिति ४।४।१११ स्रष्टा । द्रष्टुम् ७७ स्पृशादि-सृपो वा ४।४।११२ स्प्रष्टा । स्पष्ट ७८ हूस्वस्य तः पित्कृति ४।४।११३ विजित्य । जगत ७९ अतो म आने ४।४।११४ पचमानः ८० आसीनः ४।४।११५ आसीनः । उदासीनः ८१ ऋतां क्ङिति इर् ४।४।११६ जीर्यति ८२ ओष्ठयाद् उर ४।४।११७ पः । पिपूर्तः ८३ इसासः शासोऽङ्-व्यञ्जने ४।४।११८ शिष्यते । शिष्टः ८४ खोः प्वय-व्यञ्जने लुक् ४।४।१२१ क्नोपयति । कण्डूतिः ८५ कृतः कीर्तिः ४।४।१२२ कीर्तयति इति सिद्ध हेम-सारांश-संस्कृत-व्याकरणे चतुर्थोऽध्यायः समाप्तः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy