SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७० ધાતુરૂપ પ્રકરણ ૬ ४/४/८७ ૬૪ ફ્રેશ અને ક્રૂર્ ધાતુથી પર રહેલ વમાના લે અને વે તથા પાંચમી સ્વ અને થમ પ્રત્યયની પૂર્વે ૬ થાય છે. ईशिषे । ईशिध्वे । ईडिव । ईडिध्वम् । ईशीडः सेध्वे स्वध्योः ४|४|८७ १५ रुद् स्वप् अन् श्वस् जक्ष या पांय धातुमाथी पर આવેલા શિક્ષ્ય સિવાય ના વ્યંજનાદિ પ્રત્યયાની પૂર્વે ૬ थाय छे. रोदिति । रुदितः । स्वपिति । जक्षिति | रुत्पञ्चकात् शिदयः ४|४|८८ ૬૬ હૈં. બીજા અને ત્રીજા પુરુષના એક વચનના પ્રત્યયની પૂર્વ ई थाय छे. अरोदीत् | अरोदी: । अस्वपीत् । दिस्योरीट ४|४|८९ ६७ अद् તેમજ रुद्, स्वप्, अन्, श्वस् અને जक्ष धातुओ થી પર રહેલ દ્ઘ. ખીન્ન અને ત્રીજા પુરુષના એકવચનના प्रत्ययनी पूर्वे अ थाय छे. अद् + अ + द् = आदत् । आदः अरोदत् । अरोदः । अस्वपत् । अस्वपः । अदवाऽद् ४/४/९० १८ सम् भने परि पछी कृ धातुनी पूर्वेस [स्ट ] थाय छे. संस्करोति परिष्करोति । कन्याम् भूषयतीत्यर्थः । सं-परेः कृगः स्सद् ४।४।९१ ६८ उत् वाणा [ उदित्] धातुमने स्वरनी पछी न मेराय छे. आशसु - आशंस्, कम्प्, क्रन्द्, काङ्क्ष, खण्ड्, चुम्बू चित्, जृम्भू, नन्दू निन्द्, मण्ड्, लङ्घ् लम्बू लिङ्ग्, वन्दू, वाञ्छ्, शक, स्पन्द, हिंस ४ याहि धातुमानान् नोसोप थते। नथा. आशंस्यते । ४-२-४५ उदितः स्वरानन्तः ४ १४ ९८
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy