SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अद् अञ्ज, शेकिवस् ऋ, ધાતુરૂપ પ્રકરણ ૬ રાકટર ૨૬૯ घस , जक्षिवस् आ १२.न्तमे स्वरी पा, पपिवस् आदिवस स्था, तस्थिवस् अश्य आशिवस् ५१ आजिवस् भिद् , विभिद्वस् व , चिवस् तृ. तितीर्वस् शक् भू, बभूवस् ईयिवस् श्रु, उप-शुश्रुवस् आरिवस दरिद्रा, दरिद्राश्चकृवस् घसेकस्वरातः कासोः ४४८२ - १० गम्, हन् विद् १. ६ विश् भने दृश् पातुथी वस् [क्वसु] पूर्व वि४८पे इ [इट ] थाय छे. जग्मिवस् , जगन्वस २-१-१७ । जज्जिवस , जघन्वस् । विविदिवस , विविद्वस् । विविशिवस् , विविश्वस् । गम-हन-विद्लु-विश-दृशो-वा ४।४।८३ १ अञ्ज थी स् [ सिनी पूर्व इ नित्य थाय छे. आञ्जीत् । सिचोऽजेः ४।४।८४ १२ धू धूग ] सु भने स्तु धातुथी ५२५६मा स् [सि] नी पूर्व इ [इट ] थाय छे. अधावीत् । असावीत् । अस्तावीत् । धूग्-सु-स्तोः परस्मै ४।४।८५५ 3 यम् , रम् , नम् भने आ १२|न्त धातुमाथी ५२स्रोपमा स् [सिम्] नी पूर्व इ [इट ] थाय छ भने धातुमाने सत स भेराय है. अयंसीत् । व्यरंसीत् । नम्-अनंसीत् । या, अयासीत् । अयासिष्टाम् । अयासिषुः । यमि-रमि-नम्यातः सोऽन्तश्च ४।४।८६ . ..
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy