SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ धातुरूप-प्रकरणम् ४ 233 ७२ जाज्ञा-जनो ऽ त्यादौ ४।२।१०४ जानाति । जायते ७३ प्वादेः सः ४।२।१०५ पुनाति । लुनाति : ७४ गमिषद् - यमः छः ४।२।१०६ गच्छति । इच्छति ७५ श्रौति-कुबुधिषु - पाघ्राध्मा-स्था- म्ना-दाम्-दृश्यर्ति -शद-सदः -कृ-धि-पिब- जिन-धम-तिष्ठ- मन- यच्छपश्यच्छे-शीय - सीदम् ४।२।१०८ शृणु । पिब । जिन ४० ७६ क्रमो दीर्घः परस्मै ४।२।१०९ क्रामति ७७ ष्ठिवू - क्लवाचमः ४।२।११० ष्ठीवति । क्लाम्यति ७८ शम् सप्तकस्य श्ये ४।२।१११ शाम्यति । भ्राम्यति ७९ मव्यस्याऽऽः ४।२।११३ पचामि । पचावः अनतोऽन्तोद् आत्मने ४ । २ । ११४ चिन्वते । चिन्वताम् ८१ शीङोरत् ४।२।११५ शेरते । अशेरत । शेरताम् ८२ वेत्ते नवा ४ |२| ११६ संविद्रते, संविदते ८३ तिवां वः परस्मै ४ |२| ११७ वेद । विदः । विदुः ८४ ब्रुगः पञ्चानां पञ्चाऽऽहश्च ४।२।११८ आह । अहतुः ८५ आशिषि तु-योस्तातङ् ४ २ ११९ जीवतु, जीवतात् ८६ आतो व औ: ४ २।१२० पपौ । ८७ आतामाते आधामाथे आद् इ: ४।२।१२१ पचेताम् । पचेते ८८ यः सप्तम्याः ४।२।१२२ पचेत् । पचे: ८९ याम्सोरियमियुसौ ४ |२| २२३ पचेयम् । पचेयुः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy