SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ૨૩૨ धातुरूप-प्रकरणम् ४ ५१ हु - घुटो हेर्धिः ४ २।८३ जुहुधि । बिद्धि ५२ शासस्हनः शाध्येधि - जहि ४।२।८४ शाधि एधि जि ५३ अतः प्रत्ययाद् लुक् ४।२।८५ नम ५४ असंयोगाद् ओ: ४।२।८६ चिनु ५५ वम्यविति वा ४ |२|८७ चिन्वः, चिनुत्रः ५६ कुगो यि च ४।२।८८ कुर्वः । कुर्मः । कुर्यात् ५७ अतः शित्युत् ४ २८९ कुर्वन्ति ५८ ना - स्त्योर्लुक् ४।२।९० रुन्द्रः । स्तः ५९ वा द्विपातोऽनः पुसू ४/२/९१ अद्विषः, अद्विषन् ६० सिज् - विदोऽभुवः ४/२/९२ अकार्षुः । अविदुः ६१ द्वयुक्त - जक्ष - पञ्चतः ४ |२| ९३ अजुहवुः | अजक्षुः ६२ अन्तो नो लुक् ४।२।९४ जक्षति । जक्षत् ६३ शौ वा ४।२।९५ ददति ददन्ति कुलानि । जक्षति, जक्षन्ति ६४ श्रश्वाऽऽतः ४।२।९६ क्रोणन्ति । जहति ६५ एषाम् ईर्व्यञ्जनेऽद : ४।२।९७ क्रीणीतः । जहीतः ६६ इरिद्रः ४ । २ । ९८ दरिद्रितः ६७ भियो नवा ४ । २ । ९९ बिभितः बिभीतः ६८ हाकः ४।२।१०० जहितः, जहीतः ६९ आ च हौ ४ । २ । १०१ जहाहि, जहिहि, जहीहि ७० यि लुक् ४।२।१०२ जह्यात् ७१ ओतः श्ये ४।२।१०३ स्यति । द्यति
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy