SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ धातुरूप-प्रकरणम् २ ૧૯૧ ५२ णि-श्रि-द्रु-सु-कमः कर्तरि ङः ३।४।५८ अचीकरत् । अशिश्रियत् ५३ धे-श्वे वा ३।४।५९ अदधत् । अशिश्वियत् ५४ शास्त्यमू-वक्ति-ख्यातेरङ् ३।४।६० अशिषत् । अपास्थत अवोचत् । आख्यत् ५५ सय॑ते वा ३४६१ असरद् । आरत् ५६ हा-लिप-सिचः ३।४।६२ आत् । अलिपत् । असिचत् ५७ वात्मने ३।४।६३ आह्वत । अलिपत । असिचत ५८ लूदिद-द्यतादि-पुष्यादेः परस्मै ३।४।६४ अगमत् । अधुतत् । अपुषत् ५९ ऋदित-श्वि-स्तम्भू-म्रचू-म्लुचू-ग्रचू-ग्लुचू-ग्लुब्चू-ज्रो वा ३४१६५ अरुधत्, अरौत्सीत् । अश्वत् , अश्वयीत् ६० त्रिच ते पदस्त-लुक् च ३।४।६६ उदपादि ६१ दीप-जन-बुधि-पूरि-तायि-प्यायो वा ३।४।६७ अदीपि, अदीपिष्ट ६२ भाव-कर्मणोः ३।४।६८ आसि त्वया। ऐक्षि कटः ६३ स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां जिड् वा ३।४।६९ लाविष्यते, लविष्यते । ग्राहिष्यते, ग्रहीष्यते ६४ क्यः शिति ३।४७० नीयते । भूयते । ६५ कर्तर्यनभ्यः शव् ३४७१ नमति । वन्दते । नमन् ६६ दिवादेः श्यः ३।४७२ कुप्यति । कुष्यन् । दीव्यति ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy