SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ૧૯૦ धातुरूप-प्रकरणम् २ ३४ नमो वरिवश्चित्रको ऽर्चा-सेवाश्चर्ये ३।४।३७ नमस्यति ३५ अङ्गाद निरसने णिङ् ३।४।३८ हस्तयते । पादयते ३६ पुच्छाद् उत्-परि-व्यसने ३।४।३९ उत्पच्छयते । ३७ भाण्डात् समाचितौ ३।४।४० संभाण्डयते । परिभाण्डयते ३८ चीवरात् परिधाना-ऽर्जने ३।४।४१ परिचीवरयते । ३९ णिज् बहुलं नम्नः कृगादिषु ३।४।४२ मुण्डयति छात्रम् ४० व्रताद् भुजि-तनिवृत्त्योः ३।४।४३ प्रयोतयति । सावाद्यान्नंवतयति ४१ सत्या-ऽर्थ-वेदस्या-ss: ३।४।४४ सत्यापयति अर्थापयति ४२ धातोरनेकस्वराद् आम् परोक्षायाः कृभ्वस्ति चाऽनु तदन्तम् ३।४।४६ चकासांचकार-बभूव-भास ४३ दया-ऽऽया-ऽऽसू-कासः ३।४।४७ दयांचक्रे । पलायांचने ४४ गुरुनाम्यादेः अनृच्छ्रोंः ३।४।४८ ईहांचक्रे-बभूव-आस ४५ जाग्रुप-समिन्धे नवा ३।४।४९ जागरांचकार, जजागार ४६ भी-ही-भृ-होस्तिव्वत् ३।४।५० बिभयाञ्चकार; विभाय ४७ वेत्तेः कित् ३।४।५१ विदाञ्चकार, विवेद ४८ पञ्चम्याः कृर ३।४।५२ विदांकरोतु, वेत्तु ४९ सिज् अद्यतन्याम् ३।४।५३ अनैषात् ५० स्पृश-मृश-कृप-तृप-दृपो घा ३।४।५४ अस्पाक्षीत् अस्पार्टात् ५१ ह-शिटो नाम्युपान्त्याद् अदृशोऽनिटः सक् ३।४।५५ अधुक्षत् । अस्पृक्षत्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy