SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૧ શાર૨ ૧૫૯ जि + त = जित । रामेण रावणो जितः । રામ વડે રાવણ છતાયા–રામે રાવણુ જીત્યો. અકમ ક ધાતુને ભૂતકાળમાં ભાવે પ્રયાગમાં ત [TM] પ્રત્યય લાગીને ભાવેભૂતકૃદન્ત થાય छे अने ते नथुस उसिंग मेश्वयनमां वपराय छे. भू + त = भूत । दिवसेन भूतम् हिवस वडे थवायु (हिवस थयो . ) रामेण जितम् । सम्भ' धातुने अर्मणि प्रयोगमा भने અકર્માંક ધાતુને ભાવે પ્રયાગમાં નૃત્ય પ્રત્યયયેા લાગીને મૃત્ય (latya') žɛrd qa I. gegà gfa gufta: zerftar कथनीयम् अहेवाय ते. स्थीयते (स्था लावे प्र. ) इति स्थातव्यम् रहेवु, ते. नृत्य अत्ययो सम्म धातुथी भां रहने सम्म धातुथी लाबमां थाय छे. कार्यः कर्तव्यः करणीयः कृत्यः कटो भवता अमां भवता शयितव्यम् शयनीयम् शेयम् भवता कार्यम् कर्तव्यम् करणीयम् कृत्यम्, भवता देयम् । लावभां. सम्भ धातुथी दुर्भाभां मते सम्म धातुथी लावभां अ ( खल् ] प्रत्यय थाय छे. दुःखेन क्रियते इति दुष्करः सुखेन क्रियते इति सुकरः कटो भवता । दुःखेन शय्यते इति दुःशयम् सुखेन शय्यते इति सुशयम् । दुष्करम् । सुकरम् भवता । तत् साप्यानाप्यात् कर्म-भावे कृत्य-त-खलर्थाश्च ३।३।२१ ૨૨૬ ત્ વાળા અને રૂ ત્િ વાળ ધાતુથી કરિ પ્રયાગમાં X (કર્તામાં) આત્મનેપદ પ્રત્યયા થાય છે . આત્મનેપદી ધાતુઓને आत्मनेपद प्रत्ययो लागे छे स्पधि - स्पर्धी + अ + ते = स्पर्धते । वदुङ्-वन्द् + अ + ते = वन्दते । ४-४-८८ इतिः कर्तरि ३|३|२२ २३ नि + विश मा. प्रवेश २१. निविशते नि-विश: ३।३।२४
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy