SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ૧૪૮ સમાસ પ્રકરણ ૨ ३/२/१४३ ૬૦ बहुव्रीहि सभासभा, सह अव्यय नो विट्ये स थाय छे. पुत्रेण सह गतः सपुत्र सहपुत्रः गतः । शोकेन सह वर्तते सशोकः, सहशोकः । सहस्य सोऽन्यार्थे ( नवा ) ३ |२| १४३ ૬૧ ધર્મ વિગેરે ઉત્તરપદમાં હોય તે સમાન ના ક્ષ થાય છે. समानो धर्मो यस्य सधर्मा | सनामा । सरूपः । सवयाः । समानस्य धर्मादिषु ३।२।१४९ १२ दृक् दृश भने दृक्ष उत्तरयह छते - समानने! स थाय छे. समान इव दृश्यते सदृक् । सदृशः । सदृक्षः । ५-१-१५२ दृक्-दृश-दृक्षे ३।२।१५१ ६३ अन्य अने तद् यद् अदस् इदम् एतद् एक द्वि, युष्मद्, अस्मद् भवत् किम् सर्वनामना मन्तन आ थाय छे. अन्य इव दृश्यते अन्यादृशः अन्यादृक्षः अन्यादृक् ग् स "" "" अयम् " क "" " "" तादृशः तादृक् ग् ईदृशः ईदृक्, ग् कीदृशः कीदृक्षः कीदृग क क् अस्मादृशः अस्मादृक्षः अस्मादृक्, ग् वयम् " "" अन्य - त्यदादेशः ३।२।१५२ तादृक्षः feक्षः ९४ इदम् नो ई. मने किम् नो की थाय छे ईदृक् । कीदृक् । इदं किमी की ३।२।१५३ = રૃપ જો ધાતુની પૂર્વ ઉપસગ વિગેરે કઈ અવ્યય तत्वाने य थाय छे. आ + नी + त्वा नञः क्त्वो यप् ३।२।१५४ જોડાયેલા હાય ૧ आनीय ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy