SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ સમાસ પ્રકરણુ ૧ રાશરર૬ ૧૪૭ પર સ્વરાદિ ઉત્તરપદ છતાં તપુરુષ સમાસમાં ને રજૂ થાય છે. छ. म-कुत्सितोश्वः कदश्वः। कोः कत् तत्पुरुषे ३।२।१३० ५३ अक्ष भने पथिन् उत्त२५६ ५२ ७i, कुन का थाय छे. कुत्सितमक्षि अस्य काक्षः । कुत्सितः पन्थाः कापथम् । काऽक्ष-पथोः ३।२।१३४ ५४ पुरुष ५२ छतां, कु नो विदये का थाय छ, कापुरुषः कुपुरुषः । पुरुषे वा ३।२।१३५ ५५ अल्प सभा कु नौ, उत्त२५६ ५२ छतi, का थाय छे. ईषन्मधुरम् कामधुरम् । अल्पे ३।२।१३६ ५६ उष्ण १०६ ५२ छतां कु नो का मन कव विक्ष्ये थाय छ ईषदुष्णम् कोष्णम् । कवोष्णम् । कदुष्णम् । का-कवौ वोष्णे ३।२।१३७ ५७ ३त्यन्त ५२७तां अवश्यम् शम्ना सन्तानी सोप थाय छ, अवश्यकार्यम् । कृत्येऽवश्यमो लुक् ३।२।१३८ ५८ तत मने हित ५२ ७ता सम् १७६ना सतना विक्ष्ये दा५ थाय छे. सततम् , संततम् । सहितम् , संहितम् । समः तत-हिते वा ३।२।१३९ ५८ तुम् भने सम् ना म् नो मनस् भने काम उत्त२५६ ५२ छतi m५ थाय छे. भोक्तुं मनोऽस्य भोक्तुमनाः । गन्तुं कामोऽस्य गन्तुकामः । सम्-सम्यग् मनोऽस्य समनाः । सकामः । तुमश्च मनः कामे ३।२।१४०
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy