SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ સમાસ પ્રકરણ ૧ રૂાઇe 8२५५-सोनु मे भूग-प्रति छ, भने स तेना वि२ थे. यूपाय दारु यूपदारु । चतुर्थी प्रकृत्या ३३११७० ४८ यनुयन्त नाम, हित, सुख, रक्षित भने बलि विगैरे नाम साथ समास पामे छे. गोभ्यः हितम् हितम् । अश्वाय घासः अश्वघासः । धर्माय नियमः धर्मनियमः । देवाय देयम् देवदेयम् । हितादिभिः ३।११७१ यतुयन्त नाम, यतुथी ना अर्थ (भाटे, वास्ते, सा२)मा पतभान अर्थ नाम साथे सभास पामे छ. पित्रे इदम् पित्रर्थ पयः । आतुराय इयम् आतुरार्था यवागूः । उदकाय अयम् उदकार्थी घटः । तदर्थार्थेन ३।११७२ ५१ ५.यभ्यन्त नाभ, भय विरे नाम साथे सभास पामे छ, वृकाद् भयम् वृकभयम् । चौराद् भीतिः चौरभीतिः । भयाद् भीता भयभीता । स्थानात् भ्रष्टः स्थानभ्रष्टः । पञ्चमी भयाद्यैः ३।११७३ ५२ परःशतादि ५भी तत्पुरुष सिद्ध छे. शतात परः, परः शताः साथी वधारे, सहस्रात् परे परःसहस्राः । परोलक्षाः । सभासमा पर नुपरस् थाय छे. पर शतादिः ३।११७५ ૫૩ કેટલાંક સિવાય ઘણાં ખરાં જયન્ત નામ, બીજા નામ સાથે समास पामे छ. (१) शज्ञः पुरुषः राजपुरुषः । गवां स्वामी गोस्वामी । मम पुत्रः मत्पुत्रः ५९ पुरुषाणामुत्तमः આ ષષ્ઠીને સમાસ ન થાય षष्ठययत्नाच शेषे ३।१७६
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy